Declension table of ?kuprāvaraṇa

Deva

NeuterSingularDualPlural
Nominativekuprāvaraṇam kuprāvaraṇe kuprāvaraṇāni
Vocativekuprāvaraṇa kuprāvaraṇe kuprāvaraṇāni
Accusativekuprāvaraṇam kuprāvaraṇe kuprāvaraṇāni
Instrumentalkuprāvaraṇena kuprāvaraṇābhyām kuprāvaraṇaiḥ
Dativekuprāvaraṇāya kuprāvaraṇābhyām kuprāvaraṇebhyaḥ
Ablativekuprāvaraṇāt kuprāvaraṇābhyām kuprāvaraṇebhyaḥ
Genitivekuprāvaraṇasya kuprāvaraṇayoḥ kuprāvaraṇānām
Locativekuprāvaraṇe kuprāvaraṇayoḥ kuprāvaraṇeṣu

Compound kuprāvaraṇa -

Adverb -kuprāvaraṇam -kuprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria