Declension table of ?kuprāvaraṇa

Deva

MasculineSingularDualPlural
Nominativekuprāvaraṇaḥ kuprāvaraṇau kuprāvaraṇāḥ
Vocativekuprāvaraṇa kuprāvaraṇau kuprāvaraṇāḥ
Accusativekuprāvaraṇam kuprāvaraṇau kuprāvaraṇān
Instrumentalkuprāvaraṇena kuprāvaraṇābhyām kuprāvaraṇaiḥ kuprāvaraṇebhiḥ
Dativekuprāvaraṇāya kuprāvaraṇābhyām kuprāvaraṇebhyaḥ
Ablativekuprāvaraṇāt kuprāvaraṇābhyām kuprāvaraṇebhyaḥ
Genitivekuprāvaraṇasya kuprāvaraṇayoḥ kuprāvaraṇānām
Locativekuprāvaraṇe kuprāvaraṇayoḥ kuprāvaraṇeṣu

Compound kuprāvaraṇa -

Adverb -kuprāvaraṇam -kuprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria