Declension table of ?kuprāvṛta

Deva

NeuterSingularDualPlural
Nominativekuprāvṛtam kuprāvṛte kuprāvṛtāni
Vocativekuprāvṛta kuprāvṛte kuprāvṛtāni
Accusativekuprāvṛtam kuprāvṛte kuprāvṛtāni
Instrumentalkuprāvṛtena kuprāvṛtābhyām kuprāvṛtaiḥ
Dativekuprāvṛtāya kuprāvṛtābhyām kuprāvṛtebhyaḥ
Ablativekuprāvṛtāt kuprāvṛtābhyām kuprāvṛtebhyaḥ
Genitivekuprāvṛtasya kuprāvṛtayoḥ kuprāvṛtānām
Locativekuprāvṛte kuprāvṛtayoḥ kuprāvṛteṣu

Compound kuprāvṛta -

Adverb -kuprāvṛtam -kuprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria