Declension table of ?kuprāvṛta

Deva

MasculineSingularDualPlural
Nominativekuprāvṛtaḥ kuprāvṛtau kuprāvṛtāḥ
Vocativekuprāvṛta kuprāvṛtau kuprāvṛtāḥ
Accusativekuprāvṛtam kuprāvṛtau kuprāvṛtān
Instrumentalkuprāvṛtena kuprāvṛtābhyām kuprāvṛtaiḥ kuprāvṛtebhiḥ
Dativekuprāvṛtāya kuprāvṛtābhyām kuprāvṛtebhyaḥ
Ablativekuprāvṛtāt kuprāvṛtābhyām kuprāvṛtebhyaḥ
Genitivekuprāvṛtasya kuprāvṛtayoḥ kuprāvṛtānām
Locativekuprāvṛte kuprāvṛtayoḥ kuprāvṛteṣu

Compound kuprāvṛta -

Adverb -kuprāvṛtam -kuprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria