Declension table of ?kuplava

Deva

MasculineSingularDualPlural
Nominativekuplavaḥ kuplavau kuplavāḥ
Vocativekuplava kuplavau kuplavāḥ
Accusativekuplavam kuplavau kuplavān
Instrumentalkuplavena kuplavābhyām kuplavaiḥ kuplavebhiḥ
Dativekuplavāya kuplavābhyām kuplavebhyaḥ
Ablativekuplavāt kuplavābhyām kuplavebhyaḥ
Genitivekuplavasya kuplavayoḥ kuplavānām
Locativekuplave kuplavayoḥ kuplaveṣu

Compound kuplava -

Adverb -kuplavam -kuplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria