Declension table of ?kupitāntaka

Deva

MasculineSingularDualPlural
Nominativekupitāntakaḥ kupitāntakau kupitāntakāḥ
Vocativekupitāntaka kupitāntakau kupitāntakāḥ
Accusativekupitāntakam kupitāntakau kupitāntakān
Instrumentalkupitāntakena kupitāntakābhyām kupitāntakaiḥ kupitāntakebhiḥ
Dativekupitāntakāya kupitāntakābhyām kupitāntakebhyaḥ
Ablativekupitāntakāt kupitāntakābhyām kupitāntakebhyaḥ
Genitivekupitāntakasya kupitāntakayoḥ kupitāntakānām
Locativekupitāntake kupitāntakayoḥ kupitāntakeṣu

Compound kupitāntaka -

Adverb -kupitāntakam -kupitāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria