Declension table of kupita

Deva

NeuterSingularDualPlural
Nominativekupitam kupite kupitāni
Vocativekupita kupite kupitāni
Accusativekupitam kupite kupitāni
Instrumentalkupitena kupitābhyām kupitaiḥ
Dativekupitāya kupitābhyām kupitebhyaḥ
Ablativekupitāt kupitābhyām kupitebhyaḥ
Genitivekupitasya kupitayoḥ kupitānām
Locativekupite kupitayoḥ kupiteṣu

Compound kupita -

Adverb -kupitam -kupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria