Declension table of ?kupathya

Deva

NeuterSingularDualPlural
Nominativekupathyam kupathye kupathyāni
Vocativekupathya kupathye kupathyāni
Accusativekupathyam kupathye kupathyāni
Instrumentalkupathyena kupathyābhyām kupathyaiḥ
Dativekupathyāya kupathyābhyām kupathyebhyaḥ
Ablativekupathyāt kupathyābhyām kupathyebhyaḥ
Genitivekupathyasya kupathyayoḥ kupathyānām
Locativekupathye kupathyayoḥ kupathyeṣu

Compound kupathya -

Adverb -kupathyam -kupathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria