Declension table of ?kuparijñāta

Deva

MasculineSingularDualPlural
Nominativekuparijñātaḥ kuparijñātau kuparijñātāḥ
Vocativekuparijñāta kuparijñātau kuparijñātāḥ
Accusativekuparijñātam kuparijñātau kuparijñātān
Instrumentalkuparijñātena kuparijñātābhyām kuparijñātaiḥ kuparijñātebhiḥ
Dativekuparijñātāya kuparijñātābhyām kuparijñātebhyaḥ
Ablativekuparijñātāt kuparijñātābhyām kuparijñātebhyaḥ
Genitivekuparijñātasya kuparijñātayoḥ kuparijñātānām
Locativekuparijñāte kuparijñātayoḥ kuparijñāteṣu

Compound kuparijñāta -

Adverb -kuparijñātam -kuparijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria