Declension table of ?kuparīkṣita

Deva

MasculineSingularDualPlural
Nominativekuparīkṣitaḥ kuparīkṣitau kuparīkṣitāḥ
Vocativekuparīkṣita kuparīkṣitau kuparīkṣitāḥ
Accusativekuparīkṣitam kuparīkṣitau kuparīkṣitān
Instrumentalkuparīkṣitena kuparīkṣitābhyām kuparīkṣitaiḥ kuparīkṣitebhiḥ
Dativekuparīkṣitāya kuparīkṣitābhyām kuparīkṣitebhyaḥ
Ablativekuparīkṣitāt kuparīkṣitābhyām kuparīkṣitebhyaḥ
Genitivekuparīkṣitasya kuparīkṣitayoḥ kuparīkṣitānām
Locativekuparīkṣite kuparīkṣitayoḥ kuparīkṣiteṣu

Compound kuparīkṣita -

Adverb -kuparīkṣitam -kuparīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria