Declension table of ?kuparīkṣakā

Deva

FeminineSingularDualPlural
Nominativekuparīkṣakā kuparīkṣake kuparīkṣakāḥ
Vocativekuparīkṣake kuparīkṣake kuparīkṣakāḥ
Accusativekuparīkṣakām kuparīkṣake kuparīkṣakāḥ
Instrumentalkuparīkṣakayā kuparīkṣakābhyām kuparīkṣakābhiḥ
Dativekuparīkṣakāyai kuparīkṣakābhyām kuparīkṣakābhyaḥ
Ablativekuparīkṣakāyāḥ kuparīkṣakābhyām kuparīkṣakābhyaḥ
Genitivekuparīkṣakāyāḥ kuparīkṣakayoḥ kuparīkṣakāṇām
Locativekuparīkṣakāyām kuparīkṣakayoḥ kuparīkṣakāsu

Adverb -kuparīkṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria