Declension table of ?kuparīkṣaka

Deva

MasculineSingularDualPlural
Nominativekuparīkṣakaḥ kuparīkṣakau kuparīkṣakāḥ
Vocativekuparīkṣaka kuparīkṣakau kuparīkṣakāḥ
Accusativekuparīkṣakam kuparīkṣakau kuparīkṣakān
Instrumentalkuparīkṣakeṇa kuparīkṣakābhyām kuparīkṣakaiḥ kuparīkṣakebhiḥ
Dativekuparīkṣakāya kuparīkṣakābhyām kuparīkṣakebhyaḥ
Ablativekuparīkṣakāt kuparīkṣakābhyām kuparīkṣakebhyaḥ
Genitivekuparīkṣakasya kuparīkṣakayoḥ kuparīkṣakāṇām
Locativekuparīkṣake kuparīkṣakayoḥ kuparīkṣakeṣu

Compound kuparīkṣaka -

Adverb -kuparīkṣakam -kuparīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria