Declension table of ?kupāṇi

Deva

MasculineSingularDualPlural
Nominativekupāṇiḥ kupāṇī kupāṇayaḥ
Vocativekupāṇe kupāṇī kupāṇayaḥ
Accusativekupāṇim kupāṇī kupāṇīn
Instrumentalkupāṇinā kupāṇibhyām kupāṇibhiḥ
Dativekupāṇaye kupāṇibhyām kupāṇibhyaḥ
Ablativekupāṇeḥ kupāṇibhyām kupāṇibhyaḥ
Genitivekupāṇeḥ kupāṇyoḥ kupāṇīnām
Locativekupāṇau kupāṇyoḥ kupāṇiṣu

Compound kupāṇi -

Adverb -kupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria