Declension table of ?kuntīsuta

Deva

MasculineSingularDualPlural
Nominativekuntīsutaḥ kuntīsutau kuntīsutāḥ
Vocativekuntīsuta kuntīsutau kuntīsutāḥ
Accusativekuntīsutam kuntīsutau kuntīsutān
Instrumentalkuntīsutena kuntīsutābhyām kuntīsutaiḥ kuntīsutebhiḥ
Dativekuntīsutāya kuntīsutābhyām kuntīsutebhyaḥ
Ablativekuntīsutāt kuntīsutābhyām kuntīsutebhyaḥ
Genitivekuntīsutasya kuntīsutayoḥ kuntīsutānām
Locativekuntīsute kuntīsutayoḥ kuntīsuteṣu

Compound kuntīsuta -

Adverb -kuntīsutam -kuntīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria