Declension table of ?kuntavanamayā

Deva

FeminineSingularDualPlural
Nominativekuntavanamayā kuntavanamaye kuntavanamayāḥ
Vocativekuntavanamaye kuntavanamaye kuntavanamayāḥ
Accusativekuntavanamayām kuntavanamaye kuntavanamayāḥ
Instrumentalkuntavanamayayā kuntavanamayābhyām kuntavanamayābhiḥ
Dativekuntavanamayāyai kuntavanamayābhyām kuntavanamayābhyaḥ
Ablativekuntavanamayāyāḥ kuntavanamayābhyām kuntavanamayābhyaḥ
Genitivekuntavanamayāyāḥ kuntavanamayayoḥ kuntavanamayānām
Locativekuntavanamayāyām kuntavanamayayoḥ kuntavanamayāsu

Adverb -kuntavanamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria