Declension table of ?kuntavanamaya

Deva

NeuterSingularDualPlural
Nominativekuntavanamayam kuntavanamaye kuntavanamayāni
Vocativekuntavanamaya kuntavanamaye kuntavanamayāni
Accusativekuntavanamayam kuntavanamaye kuntavanamayāni
Instrumentalkuntavanamayena kuntavanamayābhyām kuntavanamayaiḥ
Dativekuntavanamayāya kuntavanamayābhyām kuntavanamayebhyaḥ
Ablativekuntavanamayāt kuntavanamayābhyām kuntavanamayebhyaḥ
Genitivekuntavanamayasya kuntavanamayayoḥ kuntavanamayānām
Locativekuntavanamaye kuntavanamayayoḥ kuntavanamayeṣu

Compound kuntavanamaya -

Adverb -kuntavanamayam -kuntavanamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria