Declension table of ?kuntavanamaya

Deva

MasculineSingularDualPlural
Nominativekuntavanamayaḥ kuntavanamayau kuntavanamayāḥ
Vocativekuntavanamaya kuntavanamayau kuntavanamayāḥ
Accusativekuntavanamayam kuntavanamayau kuntavanamayān
Instrumentalkuntavanamayena kuntavanamayābhyām kuntavanamayaiḥ kuntavanamayebhiḥ
Dativekuntavanamayāya kuntavanamayābhyām kuntavanamayebhyaḥ
Ablativekuntavanamayāt kuntavanamayābhyām kuntavanamayebhyaḥ
Genitivekuntavanamayasya kuntavanamayayoḥ kuntavanamayānām
Locativekuntavanamaye kuntavanamayayoḥ kuntavanamayeṣu

Compound kuntavanamaya -

Adverb -kuntavanamayam -kuntavanamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria