Declension table of ?kuntara

Deva

MasculineSingularDualPlural
Nominativekuntaraḥ kuntarau kuntarāḥ
Vocativekuntara kuntarau kuntarāḥ
Accusativekuntaram kuntarau kuntarān
Instrumentalkuntareṇa kuntarābhyām kuntaraiḥ kuntarebhiḥ
Dativekuntarāya kuntarābhyām kuntarebhyaḥ
Ablativekuntarāt kuntarābhyām kuntarebhyaḥ
Genitivekuntarasya kuntarayoḥ kuntarāṇām
Locativekuntare kuntarayoḥ kuntareṣu

Compound kuntara -

Adverb -kuntaram -kuntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria