Declension table of ?kuntalikā

Deva

FeminineSingularDualPlural
Nominativekuntalikā kuntalike kuntalikāḥ
Vocativekuntalike kuntalike kuntalikāḥ
Accusativekuntalikām kuntalike kuntalikāḥ
Instrumentalkuntalikayā kuntalikābhyām kuntalikābhiḥ
Dativekuntalikāyai kuntalikābhyām kuntalikābhyaḥ
Ablativekuntalikāyāḥ kuntalikābhyām kuntalikābhyaḥ
Genitivekuntalikāyāḥ kuntalikayoḥ kuntalikānām
Locativekuntalikāyām kuntalikayoḥ kuntalikāsu

Adverb -kuntalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria