Declension table of ?kuntalavardhana

Deva

MasculineSingularDualPlural
Nominativekuntalavardhanaḥ kuntalavardhanau kuntalavardhanāḥ
Vocativekuntalavardhana kuntalavardhanau kuntalavardhanāḥ
Accusativekuntalavardhanam kuntalavardhanau kuntalavardhanān
Instrumentalkuntalavardhanena kuntalavardhanābhyām kuntalavardhanaiḥ kuntalavardhanebhiḥ
Dativekuntalavardhanāya kuntalavardhanābhyām kuntalavardhanebhyaḥ
Ablativekuntalavardhanāt kuntalavardhanābhyām kuntalavardhanebhyaḥ
Genitivekuntalavardhanasya kuntalavardhanayoḥ kuntalavardhanānām
Locativekuntalavardhane kuntalavardhanayoḥ kuntalavardhaneṣu

Compound kuntalavardhana -

Adverb -kuntalavardhanam -kuntalavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria