Declension table of ?kuntāpa

Deva

NeuterSingularDualPlural
Nominativekuntāpam kuntāpe kuntāpāni
Vocativekuntāpa kuntāpe kuntāpāni
Accusativekuntāpam kuntāpe kuntāpāni
Instrumentalkuntāpena kuntāpābhyām kuntāpaiḥ
Dativekuntāpāya kuntāpābhyām kuntāpebhyaḥ
Ablativekuntāpāt kuntāpābhyām kuntāpebhyaḥ
Genitivekuntāpasya kuntāpayoḥ kuntāpānām
Locativekuntāpe kuntāpayoḥ kuntāpeṣu

Compound kuntāpa -

Adverb -kuntāpam -kuntāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria