Declension table of ?kundasamadanta

Deva

MasculineSingularDualPlural
Nominativekundasamadantaḥ kundasamadantau kundasamadantāḥ
Vocativekundasamadanta kundasamadantau kundasamadantāḥ
Accusativekundasamadantam kundasamadantau kundasamadantān
Instrumentalkundasamadantena kundasamadantābhyām kundasamadantaiḥ kundasamadantebhiḥ
Dativekundasamadantāya kundasamadantābhyām kundasamadantebhyaḥ
Ablativekundasamadantāt kundasamadantābhyām kundasamadantebhyaḥ
Genitivekundasamadantasya kundasamadantayoḥ kundasamadantānām
Locativekundasamadante kundasamadantayoḥ kundasamadanteṣu

Compound kundasamadanta -

Adverb -kundasamadantam -kundasamadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria