Declension table of ?kundapuṣpa

Deva

MasculineSingularDualPlural
Nominativekundapuṣpaḥ kundapuṣpau kundapuṣpāḥ
Vocativekundapuṣpa kundapuṣpau kundapuṣpāḥ
Accusativekundapuṣpam kundapuṣpau kundapuṣpān
Instrumentalkundapuṣpeṇa kundapuṣpābhyām kundapuṣpaiḥ kundapuṣpebhiḥ
Dativekundapuṣpāya kundapuṣpābhyām kundapuṣpebhyaḥ
Ablativekundapuṣpāt kundapuṣpābhyām kundapuṣpebhyaḥ
Genitivekundapuṣpasya kundapuṣpayoḥ kundapuṣpāṇām
Locativekundapuṣpe kundapuṣpayoḥ kundapuṣpeṣu

Compound kundapuṣpa -

Adverb -kundapuṣpam -kundapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria