Declension table of ?kundama

Deva

MasculineSingularDualPlural
Nominativekundamaḥ kundamau kundamāḥ
Vocativekundama kundamau kundamāḥ
Accusativekundamam kundamau kundamān
Instrumentalkundamena kundamābhyām kundamaiḥ kundamebhiḥ
Dativekundamāya kundamābhyām kundamebhyaḥ
Ablativekundamāt kundamābhyām kundamebhyaḥ
Genitivekundamasya kundamayoḥ kundamānām
Locativekundame kundamayoḥ kundameṣu

Compound kundama -

Adverb -kundamam -kundamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria