Declension table of ?kundacaturthī

Deva

FeminineSingularDualPlural
Nominativekundacaturthī kundacaturthyau kundacaturthyaḥ
Vocativekundacaturthi kundacaturthyau kundacaturthyaḥ
Accusativekundacaturthīm kundacaturthyau kundacaturthīḥ
Instrumentalkundacaturthyā kundacaturthībhyām kundacaturthībhiḥ
Dativekundacaturthyai kundacaturthībhyām kundacaturthībhyaḥ
Ablativekundacaturthyāḥ kundacaturthībhyām kundacaturthībhyaḥ
Genitivekundacaturthyāḥ kundacaturthyoḥ kundacaturthīnām
Locativekundacaturthyām kundacaturthyoḥ kundacaturthīṣu

Compound kundacaturthi - kundacaturthī -

Adverb -kundacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria