Declension table of ?kunannama

Deva

MasculineSingularDualPlural
Nominativekunannamaḥ kunannamau kunannamāḥ
Vocativekunannama kunannamau kunannamāḥ
Accusativekunannamam kunannamau kunannamān
Instrumentalkunannamena kunannamābhyām kunannamaiḥ kunannamebhiḥ
Dativekunannamāya kunannamābhyām kunannamebhyaḥ
Ablativekunannamāt kunannamābhyām kunannamebhyaḥ
Genitivekunannamasya kunannamayoḥ kunannamānām
Locativekunanname kunannamayoḥ kunannameṣu

Compound kunannama -

Adverb -kunannamam -kunannamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria