Declension table of ?kunāyaka

Deva

NeuterSingularDualPlural
Nominativekunāyakam kunāyake kunāyakāni
Vocativekunāyaka kunāyake kunāyakāni
Accusativekunāyakam kunāyake kunāyakāni
Instrumentalkunāyakena kunāyakābhyām kunāyakaiḥ
Dativekunāyakāya kunāyakābhyām kunāyakebhyaḥ
Ablativekunāyakāt kunāyakābhyām kunāyakebhyaḥ
Genitivekunāyakasya kunāyakayoḥ kunāyakānām
Locativekunāyake kunāyakayoḥ kunāyakeṣu

Compound kunāyaka -

Adverb -kunāyakam -kunāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria