Declension table of ?kunāyaka

Deva

MasculineSingularDualPlural
Nominativekunāyakaḥ kunāyakau kunāyakāḥ
Vocativekunāyaka kunāyakau kunāyakāḥ
Accusativekunāyakam kunāyakau kunāyakān
Instrumentalkunāyakena kunāyakābhyām kunāyakaiḥ kunāyakebhiḥ
Dativekunāyakāya kunāyakābhyām kunāyakebhyaḥ
Ablativekunāyakāt kunāyakābhyām kunāyakebhyaḥ
Genitivekunāyakasya kunāyakayoḥ kunāyakānām
Locativekunāyake kunāyakayoḥ kunāyakeṣu

Compound kunāyaka -

Adverb -kunāyakam -kunāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria