Declension table of ?kunābhi

Deva

MasculineSingularDualPlural
Nominativekunābhiḥ kunābhī kunābhayaḥ
Vocativekunābhe kunābhī kunābhayaḥ
Accusativekunābhim kunābhī kunābhīn
Instrumentalkunābhinā kunābhibhyām kunābhibhiḥ
Dativekunābhaye kunābhibhyām kunābhibhyaḥ
Ablativekunābheḥ kunābhibhyām kunābhibhyaḥ
Genitivekunābheḥ kunābhyoḥ kunābhīnām
Locativekunābhau kunābhyoḥ kunābhiṣu

Compound kunābhi -

Adverb -kunābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria