Declension table of ?kumudvatā

Deva

FeminineSingularDualPlural
Nominativekumudvatā kumudvate kumudvatāḥ
Vocativekumudvate kumudvate kumudvatāḥ
Accusativekumudvatām kumudvate kumudvatāḥ
Instrumentalkumudvatayā kumudvatābhyām kumudvatābhiḥ
Dativekumudvatāyai kumudvatābhyām kumudvatābhyaḥ
Ablativekumudvatāyāḥ kumudvatābhyām kumudvatābhyaḥ
Genitivekumudvatāyāḥ kumudvatayoḥ kumudvatānām
Locativekumudvatāyām kumudvatayoḥ kumudvatāsu

Adverb -kumudvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria