Declension table of kumudvat

Deva

MasculineSingularDualPlural
Nominativekumudvān kumudvantau kumudvantaḥ
Vocativekumudvan kumudvantau kumudvantaḥ
Accusativekumudvantam kumudvantau kumudvataḥ
Instrumentalkumudvatā kumudvadbhyām kumudvadbhiḥ
Dativekumudvate kumudvadbhyām kumudvadbhyaḥ
Ablativekumudvataḥ kumudvadbhyām kumudvadbhyaḥ
Genitivekumudvataḥ kumudvatoḥ kumudvatām
Locativekumudvati kumudvatoḥ kumudvatsu

Compound kumudvat -

Adverb -kumudvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria