Declension table of ?kumudinīvadhūvara

Deva

MasculineSingularDualPlural
Nominativekumudinīvadhūvaraḥ kumudinīvadhūvarau kumudinīvadhūvarāḥ
Vocativekumudinīvadhūvara kumudinīvadhūvarau kumudinīvadhūvarāḥ
Accusativekumudinīvadhūvaram kumudinīvadhūvarau kumudinīvadhūvarān
Instrumentalkumudinīvadhūvareṇa kumudinīvadhūvarābhyām kumudinīvadhūvaraiḥ kumudinīvadhūvarebhiḥ
Dativekumudinīvadhūvarāya kumudinīvadhūvarābhyām kumudinīvadhūvarebhyaḥ
Ablativekumudinīvadhūvarāt kumudinīvadhūvarābhyām kumudinīvadhūvarebhyaḥ
Genitivekumudinīvadhūvarasya kumudinīvadhūvarayoḥ kumudinīvadhūvarāṇām
Locativekumudinīvadhūvare kumudinīvadhūvarayoḥ kumudinīvadhūvareṣu

Compound kumudinīvadhūvara -

Adverb -kumudinīvadhūvaram -kumudinīvadhūvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria