Declension table of kumudavatī

Deva

FeminineSingularDualPlural
Nominativekumudavatī kumudavatyau kumudavatyaḥ
Vocativekumudavati kumudavatyau kumudavatyaḥ
Accusativekumudavatīm kumudavatyau kumudavatīḥ
Instrumentalkumudavatyā kumudavatībhyām kumudavatībhiḥ
Dativekumudavatyai kumudavatībhyām kumudavatībhyaḥ
Ablativekumudavatyāḥ kumudavatībhyām kumudavatībhyaḥ
Genitivekumudavatyāḥ kumudavatyoḥ kumudavatīnām
Locativekumudavatyām kumudavatyoḥ kumudavatīṣu

Compound kumudavati - kumudavatī -

Adverb -kumudavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria