Declension table of ?kumudapuṣpā

Deva

FeminineSingularDualPlural
Nominativekumudapuṣpā kumudapuṣpe kumudapuṣpāḥ
Vocativekumudapuṣpe kumudapuṣpe kumudapuṣpāḥ
Accusativekumudapuṣpām kumudapuṣpe kumudapuṣpāḥ
Instrumentalkumudapuṣpayā kumudapuṣpābhyām kumudapuṣpābhiḥ
Dativekumudapuṣpāyai kumudapuṣpābhyām kumudapuṣpābhyaḥ
Ablativekumudapuṣpāyāḥ kumudapuṣpābhyām kumudapuṣpābhyaḥ
Genitivekumudapuṣpāyāḥ kumudapuṣpayoḥ kumudapuṣpāṇām
Locativekumudapuṣpāyām kumudapuṣpayoḥ kumudapuṣpāsu

Adverb -kumudapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria