Declension table of kumudabāndhava

Deva

MasculineSingularDualPlural
Nominativekumudabāndhavaḥ kumudabāndhavau kumudabāndhavāḥ
Vocativekumudabāndhava kumudabāndhavau kumudabāndhavāḥ
Accusativekumudabāndhavam kumudabāndhavau kumudabāndhavān
Instrumentalkumudabāndhavena kumudabāndhavābhyām kumudabāndhavaiḥ kumudabāndhavebhiḥ
Dativekumudabāndhavāya kumudabāndhavābhyām kumudabāndhavebhyaḥ
Ablativekumudabāndhavāt kumudabāndhavābhyām kumudabāndhavebhyaḥ
Genitivekumudabāndhavasya kumudabāndhavayoḥ kumudabāndhavānām
Locativekumudabāndhave kumudabāndhavayoḥ kumudabāndhaveṣu

Compound kumudabāndhava -

Adverb -kumudabāndhavam -kumudabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria