Declension table of ?kumudāvāsā

Deva

FeminineSingularDualPlural
Nominativekumudāvāsā kumudāvāse kumudāvāsāḥ
Vocativekumudāvāse kumudāvāse kumudāvāsāḥ
Accusativekumudāvāsām kumudāvāse kumudāvāsāḥ
Instrumentalkumudāvāsayā kumudāvāsābhyām kumudāvāsābhiḥ
Dativekumudāvāsāyai kumudāvāsābhyām kumudāvāsābhyaḥ
Ablativekumudāvāsāyāḥ kumudāvāsābhyām kumudāvāsābhyaḥ
Genitivekumudāvāsāyāḥ kumudāvāsayoḥ kumudāvāsānām
Locativekumudāvāsāyām kumudāvāsayoḥ kumudāvāsāsu

Adverb -kumudāvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria