Declension table of ?kumudāvāsa

Deva

MasculineSingularDualPlural
Nominativekumudāvāsaḥ kumudāvāsau kumudāvāsāḥ
Vocativekumudāvāsa kumudāvāsau kumudāvāsāḥ
Accusativekumudāvāsam kumudāvāsau kumudāvāsān
Instrumentalkumudāvāsena kumudāvāsābhyām kumudāvāsaiḥ kumudāvāsebhiḥ
Dativekumudāvāsāya kumudāvāsābhyām kumudāvāsebhyaḥ
Ablativekumudāvāsāt kumudāvāsābhyām kumudāvāsebhyaḥ
Genitivekumudāvāsasya kumudāvāsayoḥ kumudāvāsānām
Locativekumudāvāse kumudāvāsayoḥ kumudāvāseṣu

Compound kumudāvāsa -

Adverb -kumudāvāsam -kumudāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria