Declension table of ?kumudākarabāndhava

Deva

MasculineSingularDualPlural
Nominativekumudākarabāndhavaḥ kumudākarabāndhavau kumudākarabāndhavāḥ
Vocativekumudākarabāndhava kumudākarabāndhavau kumudākarabāndhavāḥ
Accusativekumudākarabāndhavam kumudākarabāndhavau kumudākarabāndhavān
Instrumentalkumudākarabāndhavena kumudākarabāndhavābhyām kumudākarabāndhavaiḥ kumudākarabāndhavebhiḥ
Dativekumudākarabāndhavāya kumudākarabāndhavābhyām kumudākarabāndhavebhyaḥ
Ablativekumudākarabāndhavāt kumudākarabāndhavābhyām kumudākarabāndhavebhyaḥ
Genitivekumudākarabāndhavasya kumudākarabāndhavayoḥ kumudākarabāndhavānām
Locativekumudākarabāndhave kumudākarabāndhavayoḥ kumudākarabāndhaveṣu

Compound kumudākarabāndhava -

Adverb -kumudākarabāndhavam -kumudākarabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria