Declension table of ?kumudākṣa

Deva

MasculineSingularDualPlural
Nominativekumudākṣaḥ kumudākṣau kumudākṣāḥ
Vocativekumudākṣa kumudākṣau kumudākṣāḥ
Accusativekumudākṣam kumudākṣau kumudākṣān
Instrumentalkumudākṣeṇa kumudākṣābhyām kumudākṣaiḥ kumudākṣebhiḥ
Dativekumudākṣāya kumudākṣābhyām kumudākṣebhyaḥ
Ablativekumudākṣāt kumudākṣābhyām kumudākṣebhyaḥ
Genitivekumudākṣasya kumudākṣayoḥ kumudākṣāṇām
Locativekumudākṣe kumudākṣayoḥ kumudākṣeṣu

Compound kumudākṣa -

Adverb -kumudākṣam -kumudākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria