Declension table of ?kumpa

Deva

MasculineSingularDualPlural
Nominativekumpaḥ kumpau kumpāḥ
Vocativekumpa kumpau kumpāḥ
Accusativekumpam kumpau kumpān
Instrumentalkumpena kumpābhyām kumpaiḥ kumpebhiḥ
Dativekumpāya kumpābhyām kumpebhyaḥ
Ablativekumpāt kumpābhyām kumpebhyaḥ
Genitivekumpasya kumpayoḥ kumpānām
Locativekumpe kumpayoḥ kumpeṣu

Compound kumpa -

Adverb -kumpam -kumpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria