Declension table of ?kumbhīramakṣikā

Deva

FeminineSingularDualPlural
Nominativekumbhīramakṣikā kumbhīramakṣike kumbhīramakṣikāḥ
Vocativekumbhīramakṣike kumbhīramakṣike kumbhīramakṣikāḥ
Accusativekumbhīramakṣikām kumbhīramakṣike kumbhīramakṣikāḥ
Instrumentalkumbhīramakṣikayā kumbhīramakṣikābhyām kumbhīramakṣikābhiḥ
Dativekumbhīramakṣikāyai kumbhīramakṣikābhyām kumbhīramakṣikābhyaḥ
Ablativekumbhīramakṣikāyāḥ kumbhīramakṣikābhyām kumbhīramakṣikābhyaḥ
Genitivekumbhīramakṣikāyāḥ kumbhīramakṣikayoḥ kumbhīramakṣikāṇām
Locativekumbhīramakṣikāyām kumbhīramakṣikayoḥ kumbhīramakṣikāsu

Adverb -kumbhīramakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria