Declension table of ?kumbhīpākya

Deva

NeuterSingularDualPlural
Nominativekumbhīpākyam kumbhīpākye kumbhīpākyāni
Vocativekumbhīpākya kumbhīpākye kumbhīpākyāni
Accusativekumbhīpākyam kumbhīpākye kumbhīpākyāni
Instrumentalkumbhīpākyena kumbhīpākyābhyām kumbhīpākyaiḥ
Dativekumbhīpākyāya kumbhīpākyābhyām kumbhīpākyebhyaḥ
Ablativekumbhīpākyāt kumbhīpākyābhyām kumbhīpākyebhyaḥ
Genitivekumbhīpākyasya kumbhīpākyayoḥ kumbhīpākyānām
Locativekumbhīpākye kumbhīpākyayoḥ kumbhīpākyeṣu

Compound kumbhīpākya -

Adverb -kumbhīpākyam -kumbhīpākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria