Declension table of ?kumbhīpākya

Deva

MasculineSingularDualPlural
Nominativekumbhīpākyaḥ kumbhīpākyau kumbhīpākyāḥ
Vocativekumbhīpākya kumbhīpākyau kumbhīpākyāḥ
Accusativekumbhīpākyam kumbhīpākyau kumbhīpākyān
Instrumentalkumbhīpākyena kumbhīpākyābhyām kumbhīpākyaiḥ kumbhīpākyebhiḥ
Dativekumbhīpākyāya kumbhīpākyābhyām kumbhīpākyebhyaḥ
Ablativekumbhīpākyāt kumbhīpākyābhyām kumbhīpākyebhyaḥ
Genitivekumbhīpākyasya kumbhīpākyayoḥ kumbhīpākyānām
Locativekumbhīpākye kumbhīpākyayoḥ kumbhīpākyeṣu

Compound kumbhīpākya -

Adverb -kumbhīpākyam -kumbhīpākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria