Declension table of ?kumbhīmāhātmya

Deva

NeuterSingularDualPlural
Nominativekumbhīmāhātmyam kumbhīmāhātmye kumbhīmāhātmyāni
Vocativekumbhīmāhātmya kumbhīmāhātmye kumbhīmāhātmyāni
Accusativekumbhīmāhātmyam kumbhīmāhātmye kumbhīmāhātmyāni
Instrumentalkumbhīmāhātmyena kumbhīmāhātmyābhyām kumbhīmāhātmyaiḥ
Dativekumbhīmāhātmyāya kumbhīmāhātmyābhyām kumbhīmāhātmyebhyaḥ
Ablativekumbhīmāhātmyāt kumbhīmāhātmyābhyām kumbhīmāhātmyebhyaḥ
Genitivekumbhīmāhātmyasya kumbhīmāhātmyayoḥ kumbhīmāhātmyānām
Locativekumbhīmāhātmye kumbhīmāhātmyayoḥ kumbhīmāhātmyeṣu

Compound kumbhīmāhātmya -

Adverb -kumbhīmāhātmyam -kumbhīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria