Declension table of ?kumbhīdhānyaka

Deva

MasculineSingularDualPlural
Nominativekumbhīdhānyakaḥ kumbhīdhānyakau kumbhīdhānyakāḥ
Vocativekumbhīdhānyaka kumbhīdhānyakau kumbhīdhānyakāḥ
Accusativekumbhīdhānyakam kumbhīdhānyakau kumbhīdhānyakān
Instrumentalkumbhīdhānyakena kumbhīdhānyakābhyām kumbhīdhānyakaiḥ kumbhīdhānyakebhiḥ
Dativekumbhīdhānyakāya kumbhīdhānyakābhyām kumbhīdhānyakebhyaḥ
Ablativekumbhīdhānyakāt kumbhīdhānyakābhyām kumbhīdhānyakebhyaḥ
Genitivekumbhīdhānyakasya kumbhīdhānyakayoḥ kumbhīdhānyakānām
Locativekumbhīdhānyake kumbhīdhānyakayoḥ kumbhīdhānyakeṣu

Compound kumbhīdhānyaka -

Adverb -kumbhīdhānyakam -kumbhīdhānyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria