Declension table of ?kumbhīdhānya

Deva

MasculineSingularDualPlural
Nominativekumbhīdhānyaḥ kumbhīdhānyau kumbhīdhānyāḥ
Vocativekumbhīdhānya kumbhīdhānyau kumbhīdhānyāḥ
Accusativekumbhīdhānyam kumbhīdhānyau kumbhīdhānyān
Instrumentalkumbhīdhānyena kumbhīdhānyābhyām kumbhīdhānyaiḥ kumbhīdhānyebhiḥ
Dativekumbhīdhānyāya kumbhīdhānyābhyām kumbhīdhānyebhyaḥ
Ablativekumbhīdhānyāt kumbhīdhānyābhyām kumbhīdhānyebhyaḥ
Genitivekumbhīdhānyasya kumbhīdhānyayoḥ kumbhīdhānyānām
Locativekumbhīdhānye kumbhīdhānyayoḥ kumbhīdhānyeṣu

Compound kumbhīdhānya -

Adverb -kumbhīdhānyam -kumbhīdhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria