Declension table of ?kumbhapāda

Deva

NeuterSingularDualPlural
Nominativekumbhapādam kumbhapāde kumbhapādāni
Vocativekumbhapāda kumbhapāde kumbhapādāni
Accusativekumbhapādam kumbhapāde kumbhapādāni
Instrumentalkumbhapādena kumbhapādābhyām kumbhapādaiḥ
Dativekumbhapādāya kumbhapādābhyām kumbhapādebhyaḥ
Ablativekumbhapādāt kumbhapādābhyām kumbhapādebhyaḥ
Genitivekumbhapādasya kumbhapādayoḥ kumbhapādānām
Locativekumbhapāde kumbhapādayoḥ kumbhapādeṣu

Compound kumbhapāda -

Adverb -kumbhapādam -kumbhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria