Declension table of ?kumbhabhava

Deva

MasculineSingularDualPlural
Nominativekumbhabhavaḥ kumbhabhavau kumbhabhavāḥ
Vocativekumbhabhava kumbhabhavau kumbhabhavāḥ
Accusativekumbhabhavam kumbhabhavau kumbhabhavān
Instrumentalkumbhabhavena kumbhabhavābhyām kumbhabhavaiḥ kumbhabhavebhiḥ
Dativekumbhabhavāya kumbhabhavābhyām kumbhabhavebhyaḥ
Ablativekumbhabhavāt kumbhabhavābhyām kumbhabhavebhyaḥ
Genitivekumbhabhavasya kumbhabhavayoḥ kumbhabhavānām
Locativekumbhabhave kumbhabhavayoḥ kumbhabhaveṣu

Compound kumbhabhava -

Adverb -kumbhabhavam -kumbhabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria