Declension table of ?kumbhānta

Deva

NeuterSingularDualPlural
Nominativekumbhāntam kumbhānte kumbhāntāni
Vocativekumbhānta kumbhānte kumbhāntāni
Accusativekumbhāntam kumbhānte kumbhāntāni
Instrumentalkumbhāntena kumbhāntābhyām kumbhāntaiḥ
Dativekumbhāntāya kumbhāntābhyām kumbhāntebhyaḥ
Ablativekumbhāntāt kumbhāntābhyām kumbhāntebhyaḥ
Genitivekumbhāntasya kumbhāntayoḥ kumbhāntānām
Locativekumbhānte kumbhāntayoḥ kumbhānteṣu

Compound kumbhānta -

Adverb -kumbhāntam -kumbhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria