Declension table of ?kumata

Deva

NeuterSingularDualPlural
Nominativekumatam kumate kumatāni
Vocativekumata kumate kumatāni
Accusativekumatam kumate kumatāni
Instrumentalkumatena kumatābhyām kumataiḥ
Dativekumatāya kumatābhyām kumatebhyaḥ
Ablativekumatāt kumatābhyām kumatebhyaḥ
Genitivekumatasya kumatayoḥ kumatānām
Locativekumate kumatayoḥ kumateṣu

Compound kumata -

Adverb -kumatam -kumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria